श्री दत्त स्तोत्र मराठी – Shree Datta Stotra Marathi Lyrics

श्री दत्त स्तोत्र मराठी Datta Stotra Marathi Lyrics : दिव्य श्री दत्तात्रेय स्तोत्र हे दत्त भगवानांची स्तुती करणारे अत्यंत पवित्र आणि प्रभावी स्तोत्र आहे. दत्तात्रेय भगवान त्रिमूर्तींचे म्हणजेच ब्रह्मा, विष्णू आणि महेश यांच्या स्वरूपाचे प्रतीक मानले जातात. हे स्तोत्र भक्तांमध्ये आध्यात्मिक उन्नती आणि सकारात्मक ऊर्जेची अनुभूती देणारे आहे. दत्त स्तोत्राच्या पठणाने मनःशांती, भक्ती, आणि संकटांपासून मुक्ती मिळते असा विश्वास आहे.

या लेखात, तुम्हाला दत्त स्तोत्राच्या मराठीमध्ये सुंदर आणि सोप्या भाषेत lyrics मिळतील. आपण या स्तोत्राचे पठण आपल्या दिनचर्येत सामील करून घेतल्यास नक्कीच मानसिक आणि आध्यात्मिक शांतीचा अनुभव घेऊ शकता.

दत्त स्तोत्र मराठी

दत्त स्तोत्र मराठी

॥श्रीगुरुचरणार्पणमस्तु ॥

॥श्रीदत्तात्रेयस्तोत्रम् ॥ (नारदपुराण)

जटाधरं पाण्डुराङ्गं शूलहस्तं कृपानिधिम् ।
सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥

अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य भगवान् नारदऋषिः ।
अनुष्टुप् छन्दः । श्रीदत्तपरमात्मा देवता ।
श्रीदत्तप्रीत्यर्थे जपे विनियोगः ॥

जगदुत्पत्तिकर्त्रे च स्थितिसंहार हेतवे ।
भवपाशविमुक्ताय दत्तात्रेय नमोऽस्तुते ॥१॥

जराजन्मविनाशाय देहशुद्धिकराय च ।
दिगम्बरदयामूर्ते दत्तात्रेय नमोऽस्तुते ॥२॥

कर्पूरकान्तिदेहाय ब्रह्ममूर्तिधराय च ।
वेदशास्त्रपरिज्ञाय दत्तात्रेय नमोऽस्तुते ॥३॥

र्हस्वदीर्घकृशस्थूल-नामगोत्र-विवर्जित ।
पञ्चभूतैकदीप्ताय दत्तात्रेय नमोऽस्तुते ॥४॥

यज्ञभोक्ते च यज्ञाय यज्ञरूपधराय च ।
यज्ञप्रियाय सिद्धाय दत्तात्रेय नमोऽस्तुते ॥५॥

आदौ ब्रह्मा मध्य विष्णुरन्ते देवः सदाशिवः ।
मूर्तित्रयस्वरूपाय दत्तात्रेय नमोऽस्तुते ॥६॥

भोगालयाय भोगाय योगयोग्याय धारिणे ।
जितेन्द्रियजितज्ञाय दत्तात्रेय नमोऽस्तुते ॥७॥

दिगम्बराय दिव्याय दिव्यरूपध्राय च ।
सदोदितपरब्रह्म दत्तात्रेय नमोऽस्तुते ॥८॥

जम्बुद्वीपमहाक्षेत्रमातापुरनिवासिने ।
जयमानसतां देव दत्तात्रेय नमोऽस्तुते ॥९॥

भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे ।
नानास्वादमयी भिक्षा दत्तात्रेय नमोऽस्तुते ॥१०॥

ब्रह्मज्ञानमयी मुद्रा वस्त्रे चाकाशभूतले ।
प्रज्ञानघनबोधाय दत्तात्रेय नमोऽस्तुते ॥११॥

अवधूतसदानन्दपरब्रह्मस्वरूपिणे ।
विदेहदेहरूपाय दत्तात्रेय नमोऽस्तुते ॥१२॥

सत्यंरूपसदाचारसत्यधर्मपरायण ।
सत्याश्रयपरोक्षाय दत्तात्रेय नमोऽस्तुते ॥१३॥

शूलहस्तगदापाणे वनमालासुकन्धर ।
यज्ञसूत्रधरब्रह्मन् दत्तात्रेय नमोऽस्तुते ॥१४॥

क्षराक्षरस्वरूपाय परात्परतराय च ।
दत्तमुक्तिपरस्तोत्र दत्तात्रेय नमोऽस्तुते ॥१५॥

दत्त विद्याढ्यलक्ष्मीश दत्त स्वात्मस्वरूपिणे ।
गुणनिर्गुणरूपाय दत्तात्रेय नमोऽस्तुते ॥१६॥

शत्रुनाशकरं स्तोत्रं ज्ञानविज्ञानदायकम् ।
सर्वपापं शमं याति दत्तात्रेय नमोऽस्तुते ॥१७॥

इदं स्तोत्रं महद्दिव्यं दत्तप्रत्यक्षकारकम् ।
दत्तात्रेयप्रसादाच्च नारदेन प्रकीर्तितम् ॥१८॥

॥इति श्रीनारदपुराणे नारदविरचितं दत्तात्रेयस्तोत्रं सुसम्पूर्णम् ॥

Shree Datta Stotra Marathi Lyrics

Shree Datta Stotra Marathi

॥ ShriGurucharanaarPanamastu ॥

॥ ShriDattatreyaStotram ॥ (NaradPuraan)

Jatadharam Paanduraangam Shoolahastam Krupaanidhim ।
Sarvarogaharam Devam Dattatreyamaham Bhaje ॥

Asya ShriDattatreyaStotramantrasya Bhagavaan NaaradaRishih ।
Anushtup Chandah । ShriDattaparaMaatmaa Devataa ।
ShriDattapreetyarthe Jape Viniyogah ॥

Jagadutpattikartre cha SthitisaMhaara Hetave ।
Bhavapaashavimuktaaya Dattatreya Namo’stute ॥1॥

Jaraajanmavinaashaaya Dehashuddhikaraaya cha ।
DigambaraDayaamurte Dattatreya Namo’stute ॥2॥

Karpoorakaantidehaaya Brahmamurtidharaaya cha ।
Vedashaastraparijnaaya Dattatreya Namo’stute ॥3॥

Rhasvadeerghakrushastoola-Naamgotra-vivarjita ।
Panchabhootaikadeeptaaya Dattatreya Namo’stute ॥4॥

Yajnabhokte cha Yajnaya Yajnarupadharaaya cha ।
Yajnapriyaaya Siddhaaya Dattatreya Namo’stute ॥5॥

Aadau Brahmaa Madhya Vishnuranthe Devah Sadaashivah ।
MoortiTrayasvarupaaya Dattatreya Namo’stute ॥6॥

Bhogaalayaaya Bhogaaya Yogayogyaaya Dhaarine ।
Jitendriyajitagnaaya Dattatreya Namo’stute ॥7॥

Digambaraaya Divyaaya Divyarupadharaaya cha ।
SadoditaparaBrahma Dattatreya Namo’stute ॥8॥

JambudweepaMahaKshetraMaatapuraNivaasine ।
JayamaanasaTaam Deva Dattatreya Namo’stute ॥9॥

Bhikshaatanam Gruhe Graame Paatram Hemamayam Kare ।
Naanaasvaadamayi Bhiksha Dattatreya Namo’stute ॥10॥

Brahmagnaanamayi Mudraa Vastreshchaakaashabhootalay ।
Pragnaanaghanabodhaaya Dattatreya Namo’stute ॥11॥

AvadhootasadaanandaParabrahmasvarupine ।
Videhadeharupaaya Dattatreya Namo’stute ॥12॥

SatyamrupaSadaacharaSatyaDharmaParaayana ।
Satyaashrayaprokshaaya Dattatreya Namo’stute ॥13॥

ShoolahastagadaaPaane Vanamaalasukandhara ।
YajnasutradharaBrahman Dattatreya Namo’stute ॥14॥

Ksharaaksharasvarupaaya Paraatparataraaya cha ।
DattamuktiParastotra Dattatreya Namo’stute ॥15॥

Datta Vidyadhyalakshmisha Datta Svaatmasvarupine ।
Gunarnirgunarupaaya Dattatreya Namo’stute ॥16॥

Shatrunaashakaram Stotram Gnaanavignaanadaayakam ।
Sarvapaapam ShamaM Yaati Dattatreya Namo’stute ॥17॥

Idam Stotram Mahaddivyam DattaPratyakshaKaarakam ।
Dattatreyaprasadaachcha Naaradena Prakeertitam ॥18॥

॥ Iti ShreeNaradaPuraane NaaradaVirachitam DattatreyaStotram Susampurnam ॥

श्री दत्त स्तोत्र मराठी – Datta Stotra Marathi Lyrics च्या नियमित पठणाने जीवनातील सर्व प्रकारच्या संकटांपासून मुक्ती आणि देवाची कृपा प्राप्त होते, असा श्रद्धाळू भक्तांचा विश्वास आहे. या पवित्र स्तोत्राच्या उच्चारातून आपल्याला शांती, धैर्य आणि भक्तीची अनुभूती होते.

आशा आहे की या लेखातील मराठी lyrics तुम्हाला दिव्य श्री दत्तात्रेय स्तोत्र सहजरीत्या पठण करण्यासाठी उपयुक्त ठरतील. देवाच्या कृपेने आपले जीवन आनंदमय आणि सुखमय होवो, हीच श्री दत्तात्रेय चरणी प्रार्थना!

Leave a Comment